B 328-15 Janmapaddhatikalpavallī
Manuscript culture infobox
Filmed in: B 328/15
Title: Janmapaddhatikalpavallī
Dimensions: 29.6 x 11.6 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6543
Remarks:
Reel No. B 328/15
Inventory No. 26503
Title Janmapaddhatikalpavallī saṭīka
Remarks It is a commentary on Janmapaddhatikalpavallī by Raghuvīra Dīkṣita.
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State
Size 29.5 x 11.5 cm
Binding Hole
Folios 27
Lines per Folio 10–12
Foliation figures in the upper left-hand margin of verso under the abbreviation vi.pa.ṭī and lower right-hand margin of verso under the word śrīḥ
Date of Copying ŚS 1749
Place of Deposit NAK
Accession No. 5/6543
Manuscript Features
Fol. 4 is missing.
Excerpts
Beginning of the commentary
❖ oṃ śrigurugaṇeśābhyān namaḥ || ||
caraṇasmaraṇād bhavaṃti yasyā
api mūḍhā vacasāṃ prabhor vayasyāḥ ||
girijātanayasya mūrttir eṣā
hṛdaye sa(2)ṃtatam astu citrarekhā || 1 ||
yo viṭhṭhalaḥ paddhatikalpavallīṃ
paropakārāya cakāra tātaḥ ||
praṇamya taṃ tāṃ raghuvīraśarmā
vyākhyāyate sthāpayatīśapuryyām || 2 ||
(3) iha hi viśiṣṭā graṃthāraṃbhe maṃgalam ācaraṃti tasmān mādhyaṃyadinīyo dīkṣito viṭhṭhalaarmā kalpavallīnāmnīṃ janmapaddhatiṃ cikīrṣuḥ sveṣṭadevatāsmaraṇa(4)rūpaṃ maṃgalaṃ vidhāya graṃthānāṃ pratijānīte prayojanaṃ ca || || gairīm iti, horāviduṣāṃ jātakajñānāṃ tuṣṭaye iti śeṣaḥ | śeṣaṃ spaṣṭaṃ || 1 || || (fol. 1v1–4)
Beginning of the root text
oṃ || ||
gaurīṃ ca gaurīpatim ādareṇa
gaurīsutaṃ ca praṇidhāya cite ||
toṣāya horāviduṣāṃ karoti
śrīviṭhṭhalaḥ paddhatikalpavallīm || 1 || (fol. 1v5)
End of the root text
khāṃkāṣṭabhaktaḥ phalayuk tadāḍhyo
gaṇastv abhīṣṭaḥ (6)khacarādi cāsmāt ||
śakeṣṭavedeṣu mahīpramāṇe
sahodaśamyāṃ gurusaṃyutāyāṃ || 14 ||
kṛṣṇātrigo(7)tre sutarāṃ pavitre
pavitrakarmā janivūvaśarmā(!) ||
tatsununā (!) viṭhṭhaladīkṣitena
cakre laghuḥ paddhatikalpavallī || 15 || horā. || (fol. 28r5–7)
End of the commentary
horeti. spaṣṭam
yaṃ viṭhṭhalād daivavidāṃ varīṣṭā(10)t (!)
śrīsuṃdarījyā (!) janayāṃcakāra ||
sakalpavallīvivṛtiṃ subodhaṃ
cakāra samyak raghuvīraśarmā || (fol. 28r9–10)
Colophon of the root text
daśādyam etat kusumaṃ samāptaṃ || (28r7)
Colophon of the commentary
iti dīkṣitaraghuvīraviracitāyām arthasugaṃdhāyāṃ kalpavallīṭīkāyāṃ daśodāharaṇam samāptaṃ
(11)navābdhisaptendu[[mite]] 1749 śāke māse‥‥ guhe ||
sakalpavallīvivṛtiṃ bhṛgor vāre vyalīlikhat || 1 ||
idaṃ pustakaṃ vedaśarmapaṃtasya.
śubham bhūyāt || || ❁ || ❁ || || ❁ || || (fol. 28r10–11)
Microfilm Details
Reel No. B 328/15
Date of Filming 24-07-1972
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU
Date 23-09-2004