B 328-15 Janmapaddhatikalpavallī

Manuscript culture infobox

Filmed in: B 328/15
Title: Janmapaddhatikalpavallī
Dimensions: 29.6 x 11.6 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6543
Remarks:

Reel No. B 328/15

Inventory No. 26503

Title Janmapaddhatikalpavallī saṭīka

Remarks It is a commentary on Janmapaddhatikalpavallī by Raghuvīra Dīkṣita.

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 29.5 x 11.5 cm

Binding Hole

Folios 27

Lines per Folio 10–12

Foliation figures in the upper left-hand margin of verso under the abbreviation vi.pa.ṭī and lower right-hand margin of verso under the word śrīḥ

Date of Copying ŚS 1749

Place of Deposit NAK

Accession No. 5/6543

Manuscript Features

Fol. 4 is missing.

Excerpts

Beginning of the commentary

❖ oṃ śrigurugaṇeśābhyān namaḥ ||    ||

caraṇasmaraṇād bhavaṃti yasyā
api mūḍhā vacasāṃ prabhor vayasyāḥ ||
girijātanayasya mūrttir eṣā
hṛdaye sa(2)ṃtatam astu citrarekhā || 1 ||

yo viṭhṭhalaḥ paddhatikalpavallīṃ
paropakārāya cakāra tātaḥ ||
praṇamya taṃ tāṃ raghuvīraśarmā
vyākhyāyate sthāpayatīśapuryyām || 2 ||

(3) iha hi viśiṣṭā graṃthāraṃbhe maṃgalam ācaraṃti tasmān mādhyaṃyadinīyo dīkṣito viṭhṭhalaarmā kalpavallīnāmnīṃ janmapaddhatiṃ cikīrṣuḥ sveṣṭadevatāsmaraṇa(4)rūpaṃ maṃgalaṃ vidhāya graṃthānāṃ pratijānīte prayojanaṃ ca ||    || gairīm iti, horāviduṣāṃ jātakajñānāṃ tuṣṭaye iti śeṣaḥ | śeṣaṃ spaṣṭaṃ || 1 ||    || (fol. 1v1–4)

Beginning of the root text

oṃ ||    ||

gaurīṃ ca gaurīpatim ādareṇa
gaurīsutaṃ ca praṇidhāya cite ||
toṣāya horāviduṣāṃ karoti
śrīviṭhṭhalaḥ paddhatikalpavallīm || 1 || (fol. 1v5)

End of the root text

khāṃkāṣṭabhaktaḥ phalayuk tadāḍhyo
gaṇastv abhīṣṭaḥ (6)khacarādi cāsmāt ||
śakeṣṭavedeṣu mahīpramāṇe
sahodaśamyāṃ gurusaṃyutāyāṃ || 14 ||

kṛṣṇātrigo(7)tre sutarāṃ pavitre
pavitrakarmā janivūvaśarmā(!) ||
tatsununā (!) viṭhṭhaladīkṣitena
cakre laghuḥ paddhatikalpavallī || 15 || horā. || (fol. 28r5–7)

End of the commentary

horeti. spaṣṭam
yaṃ viṭhṭhalād daivavidāṃ varīṣṭā(10)t (!)
śrīsuṃdarījyā (!) janayāṃcakāra ||
sakalpavallīvivṛtiṃ subodhaṃ
cakāra samyak raghuvīraśarmā || (fol. 28r9–10)

Colophon of the root text

daśādyam etat kusumaṃ samāptaṃ || (28r7)

Colophon of the commentary

iti dīkṣitaraghuvīraviracitāyām arthasugaṃdhāyāṃ kalpavallīṭīkāyāṃ daśodāharaṇam samāptaṃ
(11)navābdhisaptendu[[mite]] 1749 śāke māse‥‥ guhe ||
sakalpavallīvivṛtiṃ bhṛgor vāre vyalīlikhat || 1 ||
idaṃ pustakaṃ vedaśarmapaṃtasya.
śubham bhūyāt ||    || ❁ || ❁ ||    || ❁ ||    || (fol. 28r10–11)

Microfilm Details

Reel No. B 328/15

Date of Filming 24-07-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 23-09-2004